صور الصفحة
PDF
النشر الإلكتروني
[blocks in formation]

Naja lutescens, Laurenti. Var. Pinang, Malayau Pen- Pinang, Singapore, Malayan D. (Daud.)

Trigonocephalus (Shaw.)

insula.

Var. nigra. Pinang. gramineus, Pinang, Malayan Peninsula, Chirra Punji. Var. Pinang, Malayan Peninsula.

[blocks in formation]

Peninsula, Bengal, Coromandel. Pinang, Singapore.

Pinang, Singapore, Malayan Peninsula, Bengal, Nipal. Pinang, Singapore, Malayan Peninsula.

Pinang, Singapore, Malayan Peninsula. Sp. Sumatra.

Pinang, Singapore, Malayan

Peninsula.

All species inhabit the sea or estuaries.

[blocks in formation]

Polypedates leucomystax, (Gra- Pinang, Malayan Pen- Singapore, Malayan Peninvenhorst.)

Bufo melanostictus, Schneider Malayan

sula, Bengal.

Peninsula Malayan Peninsula and Is

insula.

and Islands.

Hyladactylus bivittatus, Can

tor.

lands, Bengal.

Malayan Peninsula.

Memorandum regarding the recently discovered ruins of Ranode, in Scindeak's Dominions; by HENRY COPE, Secretary Archæological Society of Dehli.*

The Right Honorable the Governor General having most liberally sanctioned, by a late order, the appointment of Lieut. F. Maisey, of the 67th Regt. N. I., to investigate the ruins of Ranode, in compliance with the suggestion of the Archæological Society of Dehli, it may be considered desirable to publish the principal inscription on those ruins, with the view of eliciting information contemporary with the researches of Lieut. Maisey; and I have the honor to submit a brief account of the place, drawn up from the Memoranda supplied to the Society by Capt. R. R. Ellis of Shansee, when the inscription was originally forwarded by him.

Ranode is situate in the Chandoree district of Scindeeah's dominions, about 35 miles nearly due South of the famous fort of Nurwur, and at no great distance (apparently 6 or 7 miles) east of the high road from Agra to Bombay. Although marked in the maps, as a place of some consequence, it is not mentioned in Hamilton's Gazetteer, and I find no account of it elsewhere. It is close on the banks of the Airawati, a small stream which takes its rise at Indore (not the capital of Holkar's dominions) three kos from Ranode, and where there is a stone image of Bhim Sen, one of the Pandu princes, and also the remains of ancient buildings.

The edifice in which the inscription, forwarded to the Society by Capt. Ellis, was found, was first brought to light by Capt. A. Dewar, commanding the 1st Calvary of Scindeah's contingent, and is known in the neighbourhood as the "Kokai Mahal." It is built of gigantic masses of hard freestone, without any ornamental sculpture, beautifully fitted together without a particle of cement.

From the rough sketches drawn apparently by a native, and which accompanied the inscription, it is clear that this edifice is one of considerable extent; the inscription is cut on an erect tablet, situate at the end of one of the varandahs of the Palace.

* Communicated with the inscription and translation, by the Archæological Society of Dehli.-EDS.

There are besides this, the principal building, two tanks of consider. able dimensions, named the Gass and Bhowkebaolí. There are also in the neighbourhood some Musalman tombs with inscriptions of the reign of Aurungzeb.

About eight kos further down the Airawati stream, is Kandalpur, said to be the Kandalpur mentioned in Wilkins' translation of the Bhagavat, from which Krishna carried off Rukhmini, the betrothed wife of his cousin Sisupal, the Rajah of Chanderí.

From the mere glimpse which this imperfect sketch affords of the ruins in question, we perceive that the field of investigation is ample, not only at Ranode itself, but in the neighbourhood, and we may reasonably expect very important results from Mr. Maisey's researches.

The translation which accompanied the inscription is prepared by H. M. Elliot, Esq., C. S., Secretary to the Government of India. I am assured by that distinguished Orientalist that not a name that occurs in the document is to be found in any of the genealogies hitherto published. We may further hope that several of the letters and words now omitted as undecypherable, may be restorable on such a careful investigation as Lieut. Maisey will be able to carry on.

INSCRIPTION.

ॐनमः शिवाय ॥ प्रावृषेण्ये नवाम्भोदगर्जितेोर्जित्यजन्तिवः । वैनाय कानि निघ्नन्तु निर्विघ्नं नर्त्तितान्यघम् ॥ प्रसन्नोजखिनो व्यक्ताव्यक्तरूपा भयंकरादेवताबाक्सरिद्भेदरक्षतादः सरखती । संपूर्णाङ्गमशेषकल्म घमुषः सम्पन्नमप्यादराद्दूरं पादतलावघट्टननमत् कैलासनश्यत्स्थितिः । सानन्दं युगपत्सुरासुरसभासंरम्भदत्तव्यथं शम्भोलास्यपरिग्रहस्य दि‍ तुश्रेयांसि बः स्थानकम् ॥ चरणभरावनता वनिविनमत्कमठोरु कन्ध रारुणोदनाद्यस्य धूर्जटे धुरि बर्ण परिष्पन्दकाकलीर्जयति ॥ उत्क्षिप्ताद्दण्ड़ . पादाम्भुज गणततिभिः सार्द्धमुन्नम्य भूयः प्रायाद्यावत्स्वसीमामपरप दभरभृष्टष्टष्टान्तभूमिः ॥ इत्यं दो ः स्थेपिरङ्गे गगनतलचलच्चारिका चारवृत्तैस्त्रायन्तांवस्त्रिसन्ध्यं त्रिपुरविजयिनस्ताण्डव क्रीडितानि । भक्त्यो पसन्नंस्थिरभक्ति काम्यंपद्मासनं दारुवनेतिरम्ये विधाययज्ञं विधिनावि धिज्ञः किलानुजग्राहपुरापुरारिः ॥ यच्छन्फलं विपुलनिरृति वीजमु च्चैः पूर्वोत्तरं विपुलवर्द्धितभूरिशाखः । तस्मादपूर्वउदभून्मुनि बंशएष निर्ग्रथिरत्नरतिसारतरः सुरत्नः । तस्मिन्मुनिः सकल लोकनमस्य मूर्त्तिरि

[ocr errors]
[ocr errors]

धन्यः

न्दू पभःप्रतिदिनं समुदीयमानः । श्रीमानभूद्भुविकदग्वगुहा निवासीत स्मा चशारमठिकाधिपतिर्मुनोंद्रः । तैरब्धियालः प्रमथाधिप्रस्यतुलां दधत्का मजयोदयेन। ततोभवद्भूरितयास्ततोपि मुख्यातिरामर्दकतीर्थ नाथः ॥ त स्मात्पुरन्दरगुरुर्गुरुवद्गरिम्णः प्रज्ञातिरेक जनितस्यवभूवभूमिः । यस्या धुनापिविवुधैरितिद्यत्यशंसिव्याहृन्यतेनबचनं नयमार्गविद्भिः ॥ कोपिचकास्त्यचिन्त्यमहिमातुल्यो मुनिभीखता राजानुत्तमशब्दपूर्वशिख राभ्यर्णप्रकीर्णद्युतिः ॥ दीक्षार्थीतिवचोनिशन्यमुक्कृती चारोक्त मुर्वीपति र्यस्येहानयनाययत्नमकरोच्छ्रीमानवन्तिः पुरा ॥ गत्वा तपस्यन्तमुपेन्दु पू र्वेपुरेतदाश्रीमदवन्ति मी ॥ भ्भृशंसमाराध्यतमात्मभूमिंकथंचिदानीयच कारपूताम् । अथोपसद्याथ च सत्वराशी दीक्षां सदक्षो गुरुदक्षिणार्थम् ॥ निवेद्ययस्मैनिज राज्यसारं खजन्मसाफल्यमवायभूपः । सकारयामासस म्मृद्धिभाजं सुनिर्ममः सन्मुनिरत्नभूमिम् ॥ प्रसिद्धमावारिधि मे रुकल्पम् श्रीमत्पुरमत्तमयूरनाम्नि पुनर्द्वितीयं स्वयमद्वितीयोगुणैर्मुनीन्द्रोरणिभद्र संज्ञकम्॥ तपोवनश्रेष्ठतमं विधायप्रेष्ठः प्रतिष्ठां परमांनिनाय । आसीद तःकवच पूर्वशिवाभिधानोलोकप्रियः कवचवद्दृष्दृष्टशक्तिः॥यःसर्वतोव इतिसंयतिसंयताश्वादाष्यंगु णाष्यमितिकामशरभेद्यः ॥ सदाशिवस्तस्य चशिष्यप्रासीत्सदाशिवः सर्वजनस्यशान्ता । तत्पावनं योरणिपत्रनामाप्र साधयामासतपःसम्टड्या | ग्रस्मादनत्यादुदयादिकल्पाल्लब्धादयोस्तब्ध दयेशसंज्ञः। आचार्यसूर्यस्तमसांविदार्यप्रकाम मौदार्यमहार्यवीर्यः ॥ निरवधिबर्धतेनचविभर्त्ति पुरोलघुभावमात्मनः । प्रसरतिदिङ्मुखेघुन च लति मनागपि मार्गसंस्थितेः ॥ स्फुरति समस्त वर्ण रचितंन च मुञ्चति चारु शुभ्रतामलमधुनापियस्य कृतिनोद्भुतमित्यम हर्निशंयशः ॥ यस्यात्मेन्द्रिय निग्रहेनिजगुरुस्थानान्यलंकुर्वतः । प्रीतिं पात्र परिग्रहेचदधतःसाधुपभो ग्याःश्रियः ॥ स्वभ्यन्ताखिलशास्त्रनिर्मलमतेरासीत्सुपाकः परकीर्त्तः सोद र पर्त्तिमात्ररतिभिस्तृष्णाभिभूतैः कथा ॥ यदि गुणकीर्त्तनमधुनानिःशेषं त स्यसाधुविवृणोमि । तद्वक्कुकीर्त्तिमिमांनावसरः प्रस्तुतात्तदलम् ॥ याचा यद्गुरुभाववर्धितगुणानिर्वृवीर्यादयः शिष्यः शिष्यवतां विशेषकइवप्र स्तावमुख्यःस्टताम् ॥ श्रीमान्व्योमशिवाइयः समभवत्तस्यापितादृक्पुनः यद्दृग्भृरिभिरित्य मद्भुतत मैस्तप्त रूपोभिर्भबेत् ॥ श्लाघ्यंजन्मजगत्रयेपिद धतः शेषस्यतस्य क्षमामस्य व्योमपदादि मन्त्ररचनाख्याताभिधानस्यच ॥ उ दत्तुंविपदिप्रजां गुरुभरव्यापार दत्तात्मनोयस्योदत्त परोपकार करुणा मात्रं प्रवृत्तेःफलम्॥ यस्योच्चैश्चरितं चिरात्पुलकभ्टगण्डस्थलश्रोणिभिर्म

ञ्जुव्यञ्जितमन्द्रतारगमकैःसंगोयतेकिन्नरैः । यावच्चन्द्रमसासमं प्रतपतःप्रध्व म्यदूरंतमस्तस्यास्याद्भुतकर्मणः किमपरैस्तोत्रैर्विचित्रैरपि ॥ द्राघिष्ठसद नुष्ठानोम्म्रदिष्ट मितभाषितः ॥ योन्वतिष्ठत्प्रतिष्टावत्प्रेष्ठः सद्दृतिनांव्रतम् यःसंयमस्यनियमस्य नयस्यसम्यक् पुण्य स्यचारुचरितस्य च कीर्त्तनस्य । एकत्र वस्तुमितिसद्गु (णसंयुत) स्यत्वष्टा प्रतिश्रयग्गृहं गृहिणेवजज्ञे ॥ सर्वत्रनिर्वृ तिकलैकनिरंतरेण लब्धोदयेन च वलेनदिगायतेंन । वद्धिष्णुनाभिकम लंकृतमेतदिन्दोद्यास्तेन यस्य च गुण (प्रस) रणविश्वम् । लोकालोकान्तरालभ्र मणपरिणतावर्णनेवाप्रवृत्तिर्वातूलोत्ताललीलाद्भुतगतितुलयन्व्याप्तदिक्च

क्रवालः। निर्हृयाशेघविश्वाक्रमणपदरजः पावनैर्वर्त्तर्वेद्य मयादाश्वन्धुनान स्तपसउदगमद्यस्यद्दूरप्रतापः ॥ येनेदंपुरमापदत्रतमसे मग्नन्नियोगाद्दिशः सत्कीच्यारणिपत्रुसक्षम चिरादुद्द्त्त्ययत्याश्रमम् भृएयं शशिने व निर्मलत रस्फारस्फुरत्तेजसासर्वानभ्युदयेन मौरसहितं नीतं पुनस्ताश्रियः॥ स्फारै वीथहिरण्यरत्नर्निव है र्निःशेषमन्तर्वह्निस्तुङ्गत्तुङ्गतुरङ्गमै मदभरोदृत्तै श्चगर्जगजैः॥ स्वस्थानस्य विशीर्ण विद्रुतमस्यो द्दामलक्ष्मीभ्टताभूभागा स्त पसापुनर्नबरुचःसंजज्ञिरेयस्यच ॥ सालाव्यावसतिः सएवविषवस्तेप्रा

णिनस्तादिशः सद्भूभूमिपतिः सएवकिमतस्तेते प्रदेशाः परं ॥ यन्त्रास्तेयम शेषसत्वचितकृत्कृत्य प्रवृत्तः स्वयम् पुण्यानांप्रगुणीतुतैौवनिस्सृजापुत्रोवयु घ्नानिव॥यद्दाचांमनसांञ्च गोचरमतिक्रान्तेनभम्नान्नितम् यद्गीतं गुणगर्वि केदिविषदां दानेरदम्भ्रादरम् ॥ यःसत्वोञ्वलितैः प्रचण्डतपसां तेजोभि रुन्मीलितं । तन्मन्यत्रचरित्रमुन्नतमनाधत्तेधुनावस्थितम् । पुरायोषित्सङ्गा दनिभ्टतनिजाक्षंभगवता विजिग्ये यः काम स्त्रिपुररिपुरणाविस्तृतरु वा ॥ निरूद्राक्षः क्षान्त्यात मयमज यत्सङ्करहितः सुचीर्णीनां स्याद्वाकिमि हतपसांदुष्करमिति ॥ स्फारास्फालनघातनिर्दयदङ्गगम्भीरभेरीरवव्या जेनाज्जगुराकुमारचरितात्सद्दह्मचर्यंतपः ॥ यस्यायेनयतस्त्रिसन्ध्यमधुत ध्यान स्थितेधूर्जटिमचैतन्यो जितवत्तयापि समयेसङ्कपवेलोत्सवास्तु त्यंस्यात्किमिहास्यनाम चरितन्नत्यन्तपुण्यार्थिनामावाल्यात्स हकीत्तिस म्मिततपस्तेजः समुत्तेजितम् ॥ यस्योच्चैरलघून्नमद्गुरुब्रह्माण्ड साडम्ब रयेग्रैद्रक्कतरुद्र बाहृपरिधैः संवार्यतेयत्नतः सिद्धान्तेषु महेशएष नि यतन्यायेक्षपादोमुनिर्गम्भीरे च कणाशिनस्तुकलभुक्शास्त्रेस्वयं जैमिनिः॥ साङ्ख्येनल्पमतिः स्वयंचकपिलोलोकायते सद्गुरुबुद्ध बुद्धमतेजिनो कि घुजिनः कोवाथनायंकृती ॥ यद्भूतंयदनागतं यदधुनाकिञ्चित्कचिद्दर्चते सम्यग्दर्शन संपदातदखिलं पश्यन्प्रमेयं महत् ॥ सर्वज्ञःस्फुट नाम्नि

« السابقةمتابعة »