صور الصفحة
PDF
النشر الإلكتروني

to the south; of which last the reigning Raja in 812 A.D. was KARKA' Raja, the maker of this grant.

Secondly, That in the Látéshwara Raj the following kings, ancestors of KARKA' Raja, had successively reigned :—

1. GOVIND Raja.

2. KARKA, Raja, his son.

3. KRISHNA Raja, his son.

4. DHRUVA Raja his son, who obtained the beatitude of dying at Allahabad where the waters of Jamna and Ganga unite.

5 GOVINDA Raja II, son of Dhruva.

6. INDRA Raja, brother of Govinda.

7. KARKA, Raja II, son of Indra Raja.

Thirdly, It further appears that in 812 A. D. KARKA Raja had no son; but his brother DANTI VARMA signs as heir presumptive.

Fourthly, The capital of the Látéshwara Raj appears to have been Elapúr, where a magnificent fort and temple of Siva are stated to have been erected by the third of the above race-the KRISHNA Raja.

It remains to identify this dynasty. Of all the lists of Rajas and races collected in the late Secretary's useful tables, the one, and indeed the only one, which contains names corresponding with those found in the present grant is that given in Table XLIV. page 121, headed Rajas of Chera or Konga," (comprehending Salem and Coimbatore) and stated to be taken from the late Colonel Mackenzie's manuscript collections.

་་

Amongst the twenty-six princes of that dynasty, taken from the Kongadesa Raja Kal,* all the names of our list are found except that of INDRA Raja, the father of KARKA Raja II. This latter name, KARKA, I take to be identical with that of KONGANI, which occurs thrice amongst the twenty-six. The period assigned inthe useful tables for the Rajas of Kongades corresponds exactly with the date of our grant; nevertheless I do not feel quite satisfied with the evidence to the identity of Lâtéshwara with the Kongadês, and I should wish the attention of the learned and curious to be directed to the determination of this point, and to the ascertainment of the locality of the famous fort of Elapúr.

H. T. P.

• The notice of this work will be found in page 198 of Professor WILSON's printed account of the collection of Col. MACKENZIE's manuscripts, and again in the Rev. Mr. TAYLOR'S more recent examination of the manuscripts at Madras. There are, it appears, two copies of the work in Tamul on Palm leaves, from which Mr. TAYLOR has had a copy transcribed on paper, and deeming the work valuable, he has translated it.

स वो थ्व्याद्दचसामीशो यन्नाभिकमलाश्रितः । हरश्च यस्य कान्तेन्दुकलया समलङ्कृतः ||१||

स्वस्ति स्वकीयान्वयवंशकत्ती श्रीराष्ट्रभूपामलवंशजन्मा । प्रयाणश्शूरः समरैकवीरो गोविन्दराजः क्षितिपो बभूव ॥२॥

यस्यातिमाचजयिनः प्रियसाहसस्य क्ष्मापालवंशहनमेववभूव सैन्यं ।

मक्ता च शङ्करमधीश्वरमीश्वराणां नावन्दतान्यममरेष्वपि यो मनस्वी ||३||

पुत्रीयतश्च खलु तस्य भवप्रसादात् सूनुर्वभूव गुणराशिरुदारकीर्त्तिः । यो गौणनामपरिवारमुवाह मुखं श्रीकर्कराजसुभगव्यपदेशमुचैः ||४||

सौराज्यजल्ण्ये पतिते प्रसङ्गान्निदर्शनं विश्वजनैकसम्पत् ।
राज्यं कुलैः पूर्व्वमहो वभूव चिताविदानीन्तु नृपस्य यस्य ||५||

अत्यद्भतंचेदममंस्त लोकः कलिप्रभावेण यमेकपादं ।
जातं वृषं यः कृतवानिदानीं भूयश्चतुष्पादमविघ्नचारं TIE ||

विष्णी जगत्त्राणपरे मनस्थे धर्म्मात्मनस्तस्य नृपस्य जज्ञे

यो वंश्यमुन्मूल्य विमार्गभाजं

तस्योचिते तन्मयमानसस्य ।

सुतः सधम्मी खलु कृष्णराजः ॥७॥

राज्यं खयं गोत्रहिताय चक्रे ।

ब्रह्मण्यभा तस्य च कापि साभूदिप्राय या केवलजातयोरपि ॥ ८ ॥

श्रेष्ठद्विजन्मोचितदानलुब्धाः कर्माण्यनुष्ठान कृतानि चक्रुः । इछातिरेकेन कृषीबलानां पयो यथा मुञ्चति जातु मेघे ॥ भवेन्मनस्तद्विरतौ तथाभूद्यस्मिन् धनं वर्षनि सेवकानां ॥ ॥ यो युवकण्डूतिगृहीतमुच्चैः सौम्य ष्मसंदीपितचापदन्तं । महावराहं हरिणीचकार प्राज्यप्रभावः खलुराजसिंहः ॥१०॥ एलापुराचलगताद्भुतसन्निवेशं

यद्दीच्य विस्मितविमानचरामरेन्द्राः । एतत् स्वयम्भुशिववामनकृत्रिमेश्री

दृष्टेदशीति सततं बहु चर्चयन्ति ॥ ११ ॥

भूयस्तथाविधकृतौ व्यवसायहाने

रेतन्मया कथमहो कृतमित्यकस्मात् । कर्त्तीपि यस्य खलु विस्मयमाप शिल्पी तन्नामकीर्त्तनमकार्य्यत येन राज्ञा ॥१२॥॥

गङ्गाप्रवाहहिमदीधितिकालकूटै

रत्यद्भुताभरणकैः कृतमण्डन । माणिक्यकाञ्चनपुरःसरसर्वभूत्या

तत्र स्थितः स्वयमभूष्यत येन शम्भुः ||१३||

नृपस्य तस्य ध्रुवराजनामा महानुभावस्तनयो वभूव । तृणीकृतान्यस्य पराक्रमेण प्रतापवह्निर्द्विषतो ददाह ||१४||

लक्ष्मीप्रसाधनविधावुपयोगिकृत्यं

यश्चिन्तयन् खयमभूदनिशं कृतार्थः ।

किञ्चात्र चित्रमनपेक्ष्यसहायमीशः

सर्व्वःपुमान्निजबधू
ं स्ववशां विधातु ं ॥१५॥

यो गङ्गायमुने तरङ्गसुभगे गृह्णन् परेभ्यः समं साक्षाच्चिह्ननिभेन चोत्तमपदं यः प्राप्तवानैश्वरं । दहासम्मितवैभवैरिव गुणैर्यस्य भ्रमद्भिर्द्दिशो

व्याप्तास्तस्य वभूव कीर्त्तिपुरुषो गोविन्दराजःसुतः ॥९६॥ प्रदेशवृत्तिव्यवसायभाजां पुरातनानामपि पार्थिवानां । यशांसि यो नाम जहार भूयो भग्नप्रचण्डाखिल वैरिवीरः ॥१७॥

उन्मूलितोत्तुङ्गनरेन्द्र वंशो

महानरेन्द्रीकृततुछतुल्यः ।

स्वेच्छाविधायी चरितानुकारं

चकार यो नाम विधेः क्षितीशः ॥ १८ ॥

हिञ्जीरशिक्षितरणोच्चरणानरातीन् कुर्व्वन् क्षणेन विदधेःद्भुतकर्म्म यश्च ।

चक्रे तथाहि न तथा वधं परेषां

पार्थेापि नाम भुवनत्रितयैकवीरः ॥१८॥

कल्पक्षयक्षणसमुद्भववातहेला

दोलायमान कुलशैलकुलानुकारं ।

यन्मुक्तचण्डशरजालजवप्रपन्ना

युवागतारिपुगजेन्द्रघटा चकार ॥२०॥

भ्राता तु तस्येन्द्र मसानवीर्य्यः श्रीमान् भुवि चमापतिरिन्द्रराजः । शास्ता वभूवाद्भुतकीर्त्तिसृतिस्तदा तु लाटेश्वर मण्डलस्य ||२१||

अद्यापि यस्य सुरकिन्नरसिद्धसाध्य

विद्याधराधिपतयो गुणपक्षपातात् ।

गायन्ति कुन्द कुसुमप्रियशोयथास्व

धामस्थिता सहचरीकुचदत्तहस्ताः ॥२२॥

येनैकेन च गुर्ज्जरेश्वरपतिर्थोद्धुं समभ्युद्यतः

शौर्यप्रोद्धतकन्दरो मृग ईव क्षिप्रं दिशो ग्राहितः । भीतासंहतदक्षिणापथमहासामन्तचक्रायते

रक्षामापविलुद्यमानविभवं श्रीवल्लभेनादरात् ॥२३॥

तस्यात्मजः प्रथितविक्रमवैरिवर्ग

लक्ष्मीहरोहरपदाम्बुजलग्नचित्तः । श्रीकर्कराज्यपरिपालनसर्व्वरीशः

शास्त्रार्थबोधपरिपालितसर्व्वलोकः ||२४||

राज्ये यस्य न तस्करस्य वसतिर्व्याधेः प्रस्वतिर्मृता दुर्भक्ष्यं नच विश्वमस्य महिमा नैवोपसर्गेौद्धवः । क्षीणणे दोषगणः प्रतापविनताश्चैवारिवर्गास्तथा

नो विद्वत्परिपन्थिनी प्रभवति करा खलानां मतिः ||२५||

गौडेन्द्रवंशपति निर्जयदुर्विदग्ध सद्गुर्ज्जरेश्वरदिगर्गलताञ्च यस्य ।

नीत्वा भुजं विहतमालवरक्षणार्थं

स्वामी तथान्यमपि राज्यफलानि भुंक्ते ॥२६॥

तेनेदं विद्यञ्च्चञ्चलमालोक्य शाश्वतं चितिदानं परमपुण्यं प्रवर्त्ति तोयंधर्म्मदायः। सच लाटेश्वरसमधिगताशेषम हाशिष्टमहासामन्ता धिषतिसुवर्णवर्षश्रीकर्कराजदेवो यथासम्वेध्यमानकान । राष्ट्रपति विषयपतिग्रामकूलाधिकारिकमहत्तरादीन् समनुबोधयत्य स्तुवः संविदितं यथामया सिद्धशर्म्मसमावास्तेिन मातापित्रोरात्मनश्चैहि कामुष्मिकपुण्ययशोभिवृद्धये श्रीवलभीविनिर्गतत चातुर्विद्यसामान्य वात्स्यायनसगोत्रमार्ध्यन्दिनसब्रह्मचारिब्राह्मणभानवेभट्ट सोमादित्य

« السابقةمتابعة »