صور الصفحة
PDF
النشر الإلكتروني

(f)

धिपति श्रीमद्विजय सिंहदेवपते विजयिनः महाराज्ञीश्रीमहाकुमारः श्रीअजयसिंहदेवः महामं त्रिशैवाचार्य्यभट्टारक श्रीमद्राजगुरु विद्या दैवमहापुरोहितपण्डितयज्ञधरधर्म्मप्रधानमहामात्य ठक्कुरश्रीकीकी महाक्षपटलिक महाप्रधानार्थलेखिठक्कुर श्रीदशमूलिकवत्सराज महासान्धिविग्रहिकठकुर पुरुषीत्तम महाप्रतीहारदुष्टसाध्यचरा ध्यक्षभाण्डागारिकप्रभत्तवारणाश्वस्वाधीनका इत्येतानन्यांञ्च प्र दास्यमानग्रामनिवासिजनपदांश्चाहययथार्ह मानयति बोधयति समाज्ञापयति च । यथाविदितमस्तुभवतां । संवत् ८ ३२ । श्रीमन्ति पु युगादी नर्मदायां विधिवत्स्नात्वा श्रीमन्महादेवं समभ्यर्च्य मातापित्रोरात्मनश्च पुण्य यशोतिवृद्धये सम्वलपत्तलायां चोर लयो ग्राम श्ञ्चतुःसीमापर्य्यन्तश्चतुराघाटविसर्गः सगोप्रचारः सजलस्थलः साम्रमधूकः सलवणाकरः सगतीषरः सनिर्गमप्रवेशः सजांगलानूपो वृक्षारामोद्भिदोद्याततृष्णादिसहितः

(2)

(g)

अई पुरुषारिकादायादिसमन्वितः स्वनपर्व्वतः सर्व्व वाधाविव ज्र्ज्जितः ग्रामोयं सावर्णगोत्राय भार्गव च्यवन् श्रनुवाम् और्ब जाम दग्न्यति पञ्चप्रबराय छन्दोगशाखिने पण्डितश्रीजनार्द्दनप्रपौत्राय पण्डित श्रीसूणपौत्राय पण्डितश्रीछितुयुत्राय पण्डितश्रीसीढ शर्मणे ब्राह्मण योदकपूर्वकथनं शासनीकृत्यास्मदभ्यनुज्ञया मातृ श्रीमद्गासलदेव्या प्रदत्तः ।

अत्र चाभ्यर्थनादातुर्भवति यथा ॥

सर्व्वानेतान् भाविनः पार्थिवेन्द्रान
भूयोभूयो याचते रामभद्रः ।

सामान्योथ्यं धर्म्मसेतुर्नृपाणां

कालेकाले पालनीयो भवद्भिः ॥२७॥

(f) Correction.

(g) Sic in original.

(i) Here a line is obliterated.

वहुभिर्बसुधा भुक्ता राजभिः सगरादिभिः ।

यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥२८॥

सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ।

हरन्नरकमाप्नोति यावदाभूतसंप्लवं ॥२८॥

तडागानां सहस्रेण अश्वमेधशतेनच ।

गवां कोटिप्रदानेन भूमिहर्त्ता न शुध्यति ॥३०॥

स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां ।

स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥३१॥

फालकृष्टां महीं दद्यात् सवीजां सस्यशालीनीं ।

यावत् स्वयं कृतां लोकस्तावत् स्वर्गे महीयते ॥३२॥

षष्टिवर्षसहस्त्राणि स्वर्गे वसति भूमिदः

आच्छेत्ता चानुमन्ता च तान्येवनरके वसेत् ॥ ३३ ॥

वारिहनेष्वरण्येषु शुष्क कोटरवासिनः ।

कृष्णसर्पास्तु जायन्ते देवब्रह्मस्वहारिणः ॥३४॥

अन्यायेन हृता भूमिरन्यायेन तु हारिता ।
हरतो हारयतश्च दहत्या सप्तमंकुलं ॥३५॥

अस्मत्कुलक्रमगताः समुदाहरन्ति

अन्यैश्च दानमिदमभ्युपमोदनीयं ।

लक्ष्मीश्चला सलिलवुडुदवन्नराणां

(i)

दानं फलं परमतः परिपालनीयं ||३६||

(i) In original द्व

प्रजाहितार्थं स्थितयः प्रणीता
धर्मेषु विद्वान् परिपालयेत ।
यो लोभमोहावरते दुरात्मा
सोधो व्रजेद्दुर्गतिमाशु कष्टां ॥३७॥

यानीह दत्तानि पुरा न रेन्द्रे
दीनानि धर्म्मार्थयशस्कराणि ।
निम्माल्यवान्तप्रतिमानि तानि

को नाम साधुः पुनराददीत ॥ ३८ ॥

भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्म्मणौ नियतं स्वर्गगामिनी ॥ ३८ ॥

शंखो भद्रासनं छत्रं धराश्वावरवारणः । भूमिदानस्य चिह्नानि फलमेतत् पुरन्दर ॥४०॥

अस्मिन् वंशेìन्यवंशे च यः कश्चिन्नृपतिर्भवेत् । तस्याहं हस्तलग्नोस्मि शासनं न व्यतिक्रमेत् ॥ ४९ ॥

वाताभ्वविम्वममिदं वसुधाधिपत्य

मापातमात्र मधुरो विषयोपभोगः । प्राणास्तृणाग्रजलविन्दुसमा नराणां

धर्म्मः सखा परमहोपरलोकयाने ॥४२॥

मदंशजाः परमहीपतिवंशजा वा

(5)
पाषाणदण्डमनसो भुविचारिभूपाः ।

ये पालयन्त्यमरविप्रभुवः स्वराज्ये
तेषां मया विरचितोञ्जलिरेषमूर्ध्नि ॥४३॥

(i) Correction hazarded.

[merged small][merged small][merged small][ocr errors]

The seal, full size.

अ इ

The alphabet of the above compared with modern Devanagrì.

ई उ ऊ
ञ ? ?' उ ऊ

च छ ज झ ञ
ज्
व छ ? ?

प फ ब भ म

[merged small][merged small][merged small][ocr errors][merged small]
[ocr errors][merged small][merged small]

य र ल व व

व्

[ocr errors]

&

श्री

[ocr errors][merged small][merged small][ocr errors][merged small]
[blocks in formation]
[graphic]

THE LIBRARY
OF THE

UNIVERSITY OF ILLINOIS

« السابقةمتابعة »