صور الصفحة
PDF
النشر الإلكتروني

rendering the seventh stanza, ventured to construe the concluding part as alluding to the use of artillery, by the modern name of top. The words admit of a different version, and we are not satisfied that we are justified in the liberty taken. MANA SAHI, the father of the greatgrandfather of VIRA SINGH, was the lord of Gopachala, indicating probably a neighbouring hill fort. If any gentleman near Rohtas would institute an inquiry as to whether any of the Tomara family there still exists, and if their family traditions or records in any way square with the particulars of the inscription,-an important service would be rendered.

We learn from the 12th verse, that JALALUDDIN ever designated MITRA SEN and his brother as 'the unique heroes.' JALALUDDIN waз the name of AKBAR, who died in 1605 A. D. The style of these verses is modern, and their merit is rather mediocre.

*

SHER KHAN is stated by BUCHANAN to have taken the fortress of Rohtas by surprise. He mentions that the tradition is, that it was wrested in 1534 A. D., from the last Hindu Emperor of Hindustan, a descendant of PRATAPA DEVALA, to whose family the fort belonged. On what authority BUCHANAN has elevated the descendant of the chieftain of Japila into the last Hindu emperor, does not appear. In closing this article, we would remark that the Rohtas slab gives a useful lesson of caution to distrust panegyrical inscriptions.

The removal of slabs from ancient buildings and temples has been condemned by the good sense of the Asiatic Society, and we suggest that the Rohtas slab should be restored to its proper place.

तस्यैनमः ।।

स्तुत्वा वागीश्वरीयं चरणसरसिजं कृष्णदेवञ्च नत्वा लत्वा चित्ते गणेशं त्रिभुवनजननीं भावयित्वा च दुर्गीं । वीरश्रीमित्रसेनचितिमुकुटमणेराज्ञया पाष्टुवंशे

सुख्यातान् गोणवंश्यानहमिह कियतः कीर्त्तितः कीर्त्तयामि ॥ १ ॥

*See our May No.

विख्यातः सोमवंशः समभवदथ यः पाण्डुवंशस्ततोभू द्वंशः श्रीतोमराणां समरविजयिनां कोटिशो यत्र वीराः । तत्र श्रोवीरसिंहः समजनि समरे येन जित्वा नरेन्द्रान् दुर्गे गोपाचलाख्ये व्यरचि शतमुखी प्राज्यसाम्म्राज्य लक्ष्मीः ॥२॥

पुत्रस्तस्यानु भूपः समभवदवनीमुद्धरन्नुग्रतेजाः श्रेष्ठै र्विद्दङ्गिरत्रोद्धरण इतिकृतं नाम यस्योचितार्थं । तत्सूनु र्वै रिवीरचितिपतिदमनाद्दीरमो वीर एकः श्रुत्वा यद्दीरभावं सुरपतिरधिकं कम्पवान् स्तम्भितो भूत् ॥३॥ तस्य प्रत्यर्थिपृथ्वीपतिनति विबलन्मौलिमालाङ्घ्रिपद्मः पद्मा विश्रामभूमिर्गणपतिरभवत् सूनुरन्यूनतेजाः । यस्मिन् गोपाचलस्थे कथयति समभून्नैव दिल्लीश्वराणां चेतोय्ण्यत्र प्रयातं किमुत बलमहो कोपि यस्य प्रभावः || ४ || तत् सूनुः समभूदपूर्वमहिमा हेमाद्रिवत् सुस्थिरः संग्रामे र्थिजनस्य दैवततरुः श्रीशौर्य्यधैर्य्याश्रयः । यः सिंहोल्पम्टगानिवारिनृपतीनुन्मर्दयन् दोर्बलात् प्राप्तो हङ्गुरसिंहदेवपदवीं ख्यातां जगन्मण्डले ॥५॥ तत् पुत्रः कीर्त्तिसिंहः समजनि न भयाद् यस्य संग्रामलीलां चक्रुर्वे रिचितीन्द्रास्त्रिजगति विदितौ यस्य दानप्रतापी । यस्मिन्नेकान्तचित्ते भजति हरिहरौ कम्पिता शक्रलक्ष्मी र्यद्दोर्दण्डप्रचण्डं धनुरभजदहो चण्डगाण्डीवशोभां ॥६॥

श्रीमान् कल्याणसाहि: समजनि तनयस्तस्य यस्य प्रसादात् संग्रामे प्राप्य कान्तात् सुरपुरवनितानन्दनान्तः स्फुरन्ति । सौख्यं दिल्लीशमाजौ करितुरगघटाटोपसंघट्टमध्ये द्राग् जित्वा शत्रुसेनां यवनपुरपतिं स्थापयामास राज्ये ॥७॥

तत् सूनुर्मानसाहि दिशिदिशिविदितोहामदानप्रतिष्ठः शक्रोभ्यं किं कुवेरो बलिरिति विदुषां संशयो यत्र वृत्तः यस्मिन् गोपाचलेन्द्रे विजयिनि विविधां कीर्त्तिमुद्गातुकामा प्रोद्यत्संगीतरागा धुपदशतपदा भारती संबभूव ॥८॥

श्रीमद्विक्रमसाहिरद्भुतयशास्तत् सूनूरासीदभि प्रोद्यत् प्रौढतरप्रतापतपनप्रोत्सारितारिव्रजः । यद्दानेन सुरद्रुमादिरभजत् काष्ठायितो मूकतां

यत् कान्त्या तुलितः सुधांशुरभवद् व्योमाश्रितो लाघवात् ॥८॥

श्रीरामसाहिरभवत्तनयोग्य तस्य
प्रत्याशमुल्लसितविक्रमशौर्य्यधैर्य्यः ।
यन्नामनि श्रुतिपथातिथितामुपेते
सद्योधनुः खलति पाणितलात् परेषां ॥ १० ॥

श्री शालिवाहन इति प्रथितोय्स्य पुत्रः
प्रख्यातकीर्त्ति रतिदानदयाविवेकैः ।

1

यः सङ्गरे बहु विधान्नृपतीन् निहत्य प्राप्तः सुरेश्वरविभूषितमासनाई ॥११॥

तस्य श्रीश्यामसाहिः चितिमुकुटमणिर्मित्रसेनञ्च पुत्रैा त्रैलोक्यख्यातकीर्त्ती प्रतिबलजलधेरन्तरोबीयमाणैौ । दाने युद्धे दयायां हरिहरचरणाम्भोजपूजाप्रसक्तौ नित्यं यावेकवीरौ कथयति सततं साहि जल्लालदीनः ॥ १२ ॥ तत्र श्रीश्यामसाहिर्दिवमगमदभिद्योतयन् स्वर्गमार्ग प्रह्लादोवाम्बरीषो बलिरिति किमुवेत्येवमुक्तोमुनीन्द्रैः । वीरश्रीमित्रसेनः चितिपतिरनुजस्तस्य तद्दिप्रयोगे

व्यग्रोथ्थ्युद्यैः प्रतापेः प्रतिनृपतिचम्' चासयन् पाति पृथ्वीं ॥ १३ ॥

यःप्रद्योत् प्रौढवीर्य्ये भुजबलविबलभीमसेनो बलेन

द्राग् दुर्गं रोहिताश्वे स्वकमकृत कृती सेरषानं विजित्य । नैतत् को पि व्यधासीदिति चकितमतिर्वीच्य दील्लीश्वरो पि प्रोवाचान्येपि वीराः समरविजयिनो विस्मयं प्रापुरुश्चैः ॥ १४ ॥ अस्य श्रीमित्रसेन चितिमुकुटमणेदीनसङ्कल्पवार्भि र्विद्वद्दारिद्यु दावानलवद्दल शिखाशान्तिमभ्याजगाम । उत्पन्ना साथ वैरिक्षितिपतिभवने तद्वधूनेचनीर प्रौढप्रोद्यत् खवन्तीततिभिरपि भृशं म्वानिमानं प्रपेदे ॥ ९५ ॥ सोभ्यं श्रीमित्रसेनच्क्ष्क्षितिमुकुटमणिर्भूतले कल्पवृक्षो दुर्भिचोपद्रुतानामशनभरणयोर्ब्राह्मणाना ं प्रदानात् । दायंदायं तुलाभिस्तुलितमगणितं स्वर्ण रौप्यादि वेश्म प्रोचैर्निमाययित्वा द्विजवरतिलकं स्थापयामास काश्यां ॥ १६ ॥ एवं दाता वदान्योबल गुणनिलयो मित्रसेनो नरेशो भग्नं श्रीरोहिताश्वं नवमात कृती यस्य नाम्नैषदुर्गः । किञ्च प्रोचैर्विधायोगटमठघटनां तत्र मित्रेश्वराख्यं शम्भु' संस्थाप्य दिव्योपवनमिह जयन्नन्दनादि व्यधासीत् ॥१७॥ सौधं भूमीन्दुचूडामणिरकृत वसुद्दन्छ षट्चन्द्र १६८८ संख्ये वर्षे श्रीविक्रमार्कचितिपतिगणिते संवते सम्मतश्रीः । कृत्वैतन्मन्दिराख्यं त्रिभुवनजननीं स्थापयामास दुर्गा

मेतत् काव्यानि चक्रे मिथिभुवि विदितः क्रष्णदेवात्मजन्मा ॥ १८ ॥

दील्लीन्द्रादिसभासु लब्धयशसो वैदेहभूमीभुवः श्रीकृष्णार्पितचेतसस्त्रिजगतीं तत्त्वेन संपश्यतः । धीरश्रीशिवदेवपण्डितकवेः पद्यानि हृद्यान्यमू

न्यानन्दं जनयन्तु सत्सुमनसां पीयुषधारा इव ॥ १८ ॥

अस्ति त्रैलोक्यलोकोत्तर विधिरचनादृष्टदृष्टान्तसारः
प्राकारैः स्वर्णभूमीधरइव विलसत्सौधसौधाधरश्रीः ।
मूट्वा विन्धस्य दिव्योषवनघनपुरीकूपकासारहारः
सर्व्वीन्नोत्पत्तिभूमिर्भु वनभयहरो यत्र विप्रो गदेन्द्रः ॥ २० ॥
सन्तः सन्तोषमुदिता राजानो धर्म्मतत्पराः ।
ama gfan: vn, yfugang zået || 22 ||
शुभमस्तु श्रीरस्तु ॥

TRANSLATION.

1. Salutation to HER. By the order of the hero, the illustrious MITRA SEN, a gem on the diadem of the universe, I eulogize for their glory, some celebrated scions of the Gona race in the lineage of Pandu, having first praised the lotus of the feet of SARASWATI, and having prostrated myself before the divine KRISHNA, meditating on GANESA, and contemplating DURGA, the mother of the universe.

2.

Renowned was the Lunar race. From the lineage of PANDU sprang the TOMARAS, Victorious in war,-in which are millions of heroes. In this was Vira Singh born, by whom, when he had conquered kings, were wrought many imperial fortunes looking in a hundred directions.

3. His son was that great hero of resplendent glory, to whom the wise had fixed the appropriate name of UDDHARAN, as if upholding the world. His son was VIRAMA, a hero singular from his subjection of hostile warrior kings. Hearing of his prowess, INDRA, trembling excessively, stood aghast.

4. His son was the illustrious GANA PATI, the shrine of the lotusborn goddess, at whose feet glided the coronal gems of hostile kings in their prostrations. Of whom, how vast was the power; placed as he was in his fort, and saying "the thought even of the lords of Delhi never reached this place."

5. His son was unprecedently great, firm in war, like the snow-clad mountain, the divine tree to the supplicant-the asylum of valor and constancy; who crushing by force the kings his enemies, as a lion does the deer, got the title of HUNGARA SINGA DEVA, celebrated throughout the world.

« السابقةمتابعة »