صور الصفحة
PDF
النشر الإلكتروني

अथ राधासुधानिधिर्लिख्यते ॥
॥ श्लोकः ॥

यस्याः कदापि वसना ञ्चल खेलनात्थधन्यातिधन्यपवनेन कृतार्थमानी । योगीन्द्रदुर्गमगतिर्मधुसूदनाऽपि तस्या नमोऽस्तु वृषभानुभुवा दिशेऽपि ॥ १ ॥ ब्रह्मेश्वरादिसुदुरूहपदारविन्द श्रीमत्परागपरमाद्भुतवैभवायाः । सर्वार्थसाररसवर्षिकृपार्द्रदृष्टस्तस्या नमोऽस्तु वृषभानुभुवो महिने ॥ २ ॥ यो ब्रह्मरुद्र शुकनारदभीममुख्यैरालक्षितो न सहसा पुरुषस्य तस्य । सद्योवशीकरणचूर्णमनन्तशक्तिं तं राधिकाचरणरेणुमहं स्मरामि ॥ ३ ॥ श्रधाय मूर्द्धनि यदापुरुदारगोप्यः काम्यं पदं प्रियगुणैरपि पिच्छमौलेः । भावात्सवेन भजतां रसकामधेनुं तं राधिकाचरण रेणुमहं स्मरामि ॥ ४ ॥ दिव्यप्रमोदरससारनिजाङ्गसङ्गपीयूषवीचिनिचयैरभिषेचयन्ती । कन्दर्प्पकाटिसरमूर्च्छितनन्दनु मञ्जीविनी जयति कापि निकुञ्जदेवी ॥ ५ ॥ तन्नः प्रतिक्षणचमत्कृतचारुलीला लावण्य मोहन महामधुरांङ्गभङ्गि । राधाननं हि मधुराङ्गकलानिधानमाविर्भविष्यति कदा र सिन्धुसारम् ॥ ६ ॥ यत्किङ्करीषु बहुशः खलु काकुवाणी नित्यं परस्य पुरुषस्य शिखण्डमौलेः । तस्याः कदा रमनिधेर्वृषभानुजायास्तत्के लिकुञ्जभवनाङ्गनमार्जनी स्याम्॥७॥ वृन्दानि सर्वमहतामपहाय दूरादृन्दाटवीमनुसर प्रणयेन चेतः । सत्तारणीकृत सुभावसुधारसौघं राधाभिधानमिह दिव्यनिधानमस्ति ॥ ८ ॥ केनापि नागरवरेण पदे निपत्य सम्प्रार्थितेकपरिरम्भर सोत्सवायाः । सभ्रूविभङ्गमतिरङ्गनिधेः कदा ते श्रीराधिके नहि नहीति गिरः श्टणोमि ॥ ९ ॥ यत्पादपद्मनखचन्द्रमणिच्छटाया विस्फूर्जितं किमपि गोपवधूय्वदर्शि । पूर्णानुरागरससागरसारमूर्त्तिः सा राधिका मयि कदापि कृपां करोतु ॥ १० ॥ उज्जृम्भमानरसवारिनिधेस्तरङ्गैरङ्गैरिव प्रण्यलोलविलोचनायाः ।

[graphic]
[graphic]

1

तस्याः कदानु भविता मयि पुण्यदृष्टिर्वृन्दाटवीनवनिकुञ्जग्टहाधिदेव्याः ॥ १९ ॥ वृन्दावनेश्वरि तवैव पदारविन्दं प्रेमाम्टतैकमकरन्दरसौघपूर्णं । हृद्यर्पितं मधुपतेः स्मरतापमुग्रं निर्वापयत्परमशीतलमाश्रयामि ॥ १२ ॥ राधाकरावचितपल्लववल्लरी के राधापदाविलसन्मधुरस्यलीके । 1

राधायशोमु खरमत्तखगावली के राधाविहारविपिने रमतां मनो मे ॥ १३ ॥ कृष्णाम्टतं चल विगाढुमितीरिताहं तावत्सहस्व रजनी सखि यावदेति । इत्थं विहस्य वृषभानुसुते हि लक्ष्ये मानं कदा रसद के लिकदम्बजातं ॥ १४ ॥ पादाङ्गुलीनिहितदृष्टिमपत्रपिष्णुं दूरादुदीच्य रमिकेन्द्रसुखेन्द विम्बं । वीक्षे चलत्पदगतिं चरिताभिरामां झङ्कारनूपुरवतीं वत कर्हि राधाम् ॥ १५ ॥ उज्जागरं रसिकनागरसङ्गरङ्गः कुञ्जोदरे कृतवती नु मुदारजन्याम् । सुस्नापिता हि मधुनैव सुभाजिता त्वं राधे कदा स्वपिषि मत्करलालिताङ्घ्रिः॥ १६ वैदग्धा सिन्धुरमुरागर सैकसिन्धुवत्सन्ध सिन्धुरतिसान्द्रह पैक सिन्धुः । लावण्यसिन्धुरमृच्छविरूपसिन्धुः श्रीराधिका स्फुरतु मे हृदि केलिसिन्धुः ॥१७॥ दृष्ट्दैव चम्पकलतेव चमत्कृताङ्गी वेणुध्वनिं क्व च निशम्य च विकलाङ्गी । सा श्यामसुन्दर गुणैरनुगीयमानैः प्रीता परिव्वजतु मां वृषभानुपुत्री ॥ १८ ॥ श्रीराधिके सुरतरङ्गिनितम्बभागे काञ्चीकलापकलहंसकलानुलापैः । मञ्जीरमिञ्जितमधुव्रतगुञ्जिताङ्गिपङ्केरुहैः शिशिरयस्व रमच्छटाभिः ॥ १९ ॥ श्रीराधिके सुरतरङ्गिणिदिव्यकेलिकल्लोलमालिनि लमद्वदनारविन्दे | श्यामाम्टताम्बुनिधिमङ्गमतीब्र वेगिन्यावर्त्तनाभिरुचिरे मम सन्निधेहि ॥ २० ॥ सत्प्रेमसिन्धुमकरन्दरसौधधारासारानजत्रमभितः स्रवदाश्रितेषु । श्रीराधिके तव कदा चरणारविन्द गोविन्दजीवनधनं शिरसा वहामि ॥ २१ ॥ सङ्केतकुञ्जमनु कुञ्जरमन्दगामिन्यादाय दिव्यमृडुचन्दनगन्धमाल्यम् ।

त्वां कामकेलिरभसेन कदा चलन्तीं राधे न यामि पदवीमुपदर्शयन्ती ॥ २२ ॥

[graphic]

नु

[graphic]

गत्वा कलिन्दतनयाविजनावतारमुद्वर्त्तयन्त्यमनृतमङ्गमनङ्गजीवम् । श्रीराधिके तव कदा नवनागरेन्द्रं पश्यामि मग्ननयनं स्थितमुच्चनीपे || २३ ॥ सत्प्रेमराशिसरसेा विकसत्मराजं स्वानन्द सिन्धुरस सिन्धुविवर्द्धनेन्दुम् । तच्छ्रीमुखं कुटिलकुन्तलम्भृङ्गजुष्टं श्रीराधिके तव कदा नु विलेोकयिष्ये ॥ २४ ॥ लावण्यसाररससारसुखैकसारे कारुण्यमारमधुरच्छविरूपसारे । वैदग्धासाररतिकेलिविलाससारे राधाभिधे मम मनोऽखिलसारसारे ॥ २५ ॥ अद्भुतानन्द लोभश्चेन्नाम्ना रससुधानिधिः ।

स्तवोऽयं कर्णकलशै गृहीत्वा पीयतां बुधाः ॥ १७० ॥

इति श्रीवृन्दावनेश्वरचरणकृपामात्रविजृम्भितश्रीहितहरिवंशगोस्वामिना

विरचिता श्रीराधारससुधानिधिः सम्पूर्णम् ॥ ० ॥

The Hindi poem, the Chaurási Pada, is much more popular and most of the Gosáins know at least some of its stanzas by heart. There is a commentary upon it by Lok-náth, dated sambat 1855, and another in verse, called the Rahasya artha-nirúpana by Rasik Lál, written in sambat 1734. Neither of the two, however, is of much assistance to the student; all the simple passages being paraphrased with wearisome prolixity, while real difficulties are generally skipped. I subjoin the text and a translation of the first 12 stanzas.

अथ श्रीहितहरिवंशकृतवाणी लिख्यते ॥

राग विभास ॥
॥ १ ॥

जादू जाई प्यारौ करे माई मोहि भावे
भावै माहि जाई सोई सोई करें प्यारे ।
मोकों तो भावती ठौर प्यारेके नेंननि मेँ
प्यारो भयो चाहे मेरे नैननिके तारे ॥
मेरे तो तन मनप्राणहं तैं प्रीतम प्रिय

अपने कोटिक प्राण प्रीतम मास हारे ।
जै श्रीहितहरिवंश हंस हंसिनी सावल गौर

कहा कौन करे जलतरंगनि न्यारे ॥

॥ २॥

प्यारे वाली भामिनी श्राजु नीकी जामिनी भेट नवीन मेघमाँ दामिनी ॥ माँहन रसिकराइ री माई तासों जु मानु करें चैसी कन कामिनी ॥ जे श्रीहितहरिवंश श्रवन सुनत प्यारी राधिका रखनसे मिली गजगामिनी ॥ ॥ ३ ॥

प्रातस्मै दोऊ रस लंपट सुरत जुद्ध जैजुत अतिफूल । श्रमवारिज घन विंदु वदनपर भूषन अंगहि अंग विकूल ॥ कछु रह्यो तिलक मिथल अलकावलि वदनकमल मानोँ अलिभूल | जे श्रीहितहरिवंश मदनरंग रंगि रहे नैंन वेंन कटि सिथल दुकूल |

11 8 11
॥ ४

श्राजु आजु तो जुवती तेरो वदन आनंद भरलौ पियके संगम के वचत सुषचैंन । आलस वलित बोल सुरंगरंगे कपोल विथकित अरुण उनीदे दोऊ नैंन ॥ रुचिर तिलक लेस किरत कुसम केस सिर सीमंत भूषित मानौं तैं न । करुणा करि उदार राषत कछू न सार दसन वसन लागत जव दैंन ॥ काहेको दुरति भीर पलटे प्रीतम चीर वसकिये स्यांम सिषे मत मैंन । गलित उरसि माल सिथल किंकिनीजाल जैश्री हितहरिवंश लताग्टह मैंन ॥ ॥ ५ ॥

आजु प्रभात लतामंदिर मैं सुष वरषत अति हरष जुगल वर । गौरस्यांम अभिराम रंगरगंभरे लटकि लटकि पग धरत अवनि पर ॥ कुच कुमकुम रंजित मालावलि सुरतनाथ श्रीस्याम धामधर ।

« السابقةمتابعة »