12 hundred weight, or 17 maunds. This stone lies detached from some part of the building (from whence I cannot say) and rests inside one of the temples before mentioned. I must return to state a peculiarity I met with in this Barao. His two left legs were both placed foremost; perhaps this was intended to add to his strength or durability, by giving him what they might have considered greater base; but I should doubt whether the base would not have diminished instead of increased by this arrangement. In the other specimens, I think the legs of none were advanced, but as if the animal were standing still. A large tank exists within fifty yards of this Hog, but there was not much water in it at the time I was there. A great deal of jungle surrounds these ruins. Near the water entrance to one temple I found a lion or two (stone ones, not living animals); one of whom seemed to be seizing a wrestler by the left arm, with one paw up and mouth open ready to destroy him. Was this Narsing, again, and Heran kussup?(4) I had a desperate hunt here (not after a hare) but after my pencil, with which I intended to have "knocked off" the last named figure, but I was obliged to "knock of," altogether (as the sailors say) or leave work, because I could not find it. After sending two or three men to two or three places to hunt for it, I was obliged to depart without making the intended drawing, and after I had progressed about a mile from the place, when it was too late to return, lo, and behold, I found the pencil upon my palanquin drawer. I soon after got to Rajnuggur, but before finally taking leave of the seven temples, I shall state my opinion, that they are most probably the finest aggregate number of temples congregated in one place to be met with in all India, and all are within a stone's throw of one another. नमः शिवाय ॥ विधुप विकट वटानामजायमानाय वीजभूताय । मुदान्तर्नमः पालनविलयकृते निष्क्रियायापि ॥ २ ॥ तूर्ण घूर्णति यत्र गोत्रशिखरिश्टङ्गः समूहखसन् प्राच्यौषीन्नतमूर्त्तिरार्त्तविरुतं कुर्वन् कुकुङ्कुम्भिना । सप्तांभोध्यवधि प्रधूतवसुधावन्धःकवन्धीहूतः રાં amenfs: quanusalsafafu: âa: faarrega: ||ali 4. HIRANYA KASIPU, Gold-clad, or Daitya or Titan; for whose destruction VISHNU took the form of the man-lion. א कस्त्वं द्वारि दिगम्वरः कृपणकः कस्मादकस्मादहो वामे शूलधरो धिगायुधविधिं वही स्त्वदहीननु । मां जानीहि महेश्वरं स्फुटमिदं वस्त्रेप्यभावे स्थितिः प्रेयस्याः परिहासतो विहसितः शम्भुः शिवायास्तुवः ॥३॥ पशुपतिवदनछद्मनि कृतवसतिः पद्मसद्मनि सदा या । जयति विलक्षणरूपा मुक्ताभा भारती चेयं ॥४॥ गिरिशशिरसि यच्छन् हस्तमिन्दोः कलायां मृदुकमलमृणालाग्रांशगृभुः शिशुत्वे । जयतिविधुतमूर्डेनाल नीलाम्बुजेन स्मितकुपितमृडानीताडितो नागवत्सः ॥५॥ कल्पादौ किल केवलं खमखिलं ध्वान्तावनद्धं ध्रुवं शून्यं वीक्ष्य सिसृक्षतो जगदभूद्दवादमुद्रोनिलः । तत्राभूदनलोनलाज्जलमभूद्दीजादमोघाज्जला ज्ज्वालामालि हिरण्मयं महदभूदण्डं विभोर्ब्रह्मणः ॥६॥ तदण्डभाण्डखण्डाभ्यां सप्तैवं विदधे धिया । ब्रह्मा ब्रह्मनिधीन् पुत्रान् मरीचिप्रमुखान् मुनोन् ॥७॥ मध्ये तेषां प्रहततमसां मानसानां मुनीनां द्वरापास्तस्मस्तसंशयविपर्य्यासप्रकामोज्ज्वल क्रान्तालोकविलोकिताखिलजगत् स्वर्गापवर्गस्थितेः । सर्व्वज्ञप्रतिमस्य तस्य कृतिनः कान्तस्य पुण्यात्मनः पारं गन्तुमतस्तदीयमहरु: कोवा महिम्नां चमः ॥९॥ नीरन्ध्रो नितरां निसर्गसरलः सारोत्तमोभ्युन्नतो आचन्द्रं चन्द्रात्रेयवंशजाः चितिभुजः चितिमाद्योतते ॥११॥ ये पूर्वे नृपविष्ठितचितितलाः संक्रान्तधर्म्मप्रियाः प्राणप्रार्थनयाप्यखिन्नमनसः पर्य्याप्तसत्यव्रताः । निःसिन्दुरितदुर्बिनोत वलवत् सामन्तसीमन्तिनी सीमन्ताः पृथिवीभुजो विजयिनस्तेम्योखिलेभ्यो नमः ॥१२॥ कालेनेह महावंशे प्रशंसाप्रांशुरंशुमान् । मुक्तामणिरिव श्रीमान्नन्नुकोभून्महीपतिः ॥१३॥ तेन विक्रमवलेन धन्विना क्रामता युधिवधाय विद्विषाम् । धुन्वता धनुरधिज्यमर्जुनं स्मारितादिवि विमानगामिनः ||१४|| तस्मादुदारकीर्त्तिरजनि जनानन्दसुन्दरः श्रीमान् । तनयो विनयविधाने वाक्पतिरिव वाग्यतिक्षितिपः ॥१५॥ विद्यावदातसदयेन कविप्रजानामातङ्कशङ्कुमकल ङ्कितविक्रमेण । तेनापनीय शयनिर्मललोचनेन सङ्कोचिताः पृथुक कुन्दुकधार्थ कन्थाः ॥१६॥ तस्य क्ष्मातिलकस्य लोकतिलकः पृथ्विीपतेर्भूपतिः सानन्दं सुरसुन्दरीभिरवनौ क्षिप्ताः सलाजाः खजः ॥१७॥ किन्नरीभिरधिकं धरासखीराकलय्य विजयस्य भूभुजः । काकलीकलमगीयत स्फुरत् प्रोच्चमुल्लुलकमुज्ज्वलं यशः ॥१८॥ विनयनतसुमित्रापत्यसम्वाहिताहिः प्रवरहरितभूमिः क्रान्तपर्य्यन्तभूमिः । सुहृदुपकृतिदक्षो दक्षिणाशां जिगीषुः पुनरवितथयोधे धन्वते (5) तूर्य्यमर्थ्यः ॥ १९ ॥ तस्मान्नृपतिसमुद्रादुदपादि नरेन्द्रचन्द्रमाः । स्पृहणीयः श्रीवाहिलनामा विहततमा वन्दिवाग्ध्युदयः ||२०|| प्रसन्ने तत्र भूषाले प्रसरच्चित्रभानवः । प्राभवन्नमितावासाः सरोषे द्विषदालयाः ॥२१॥ कोशपानमसिधारयोषितं प्रान्वभून्न जनरत्नसम्पदां । पक्षपातमिषुषु स्वभूपुरे प्रापुरस्य न सुहृत् सभासदः ॥२२॥ तस्मात्तीव्रप्रतापोज्ज्वलनकवलितोत्तानभूपालतूलात् संपश्छीतद्रुमाणामनणुगुणगणालङ्कृतेः कीर्त्तिहर्तुः । सश्रीहर्षोरिहर्षज्वरहरणमणिः क्षीणनिःशेषदोषः सन्तोषाय प्रजानामजनि निजभुजाक्रान्तविश्वान्तकीर्त्तिः ॥ २३॥ यं दृष्ट्वैव कृपाणपाणिमकृतन्यापातभावं युधे क्रोधाक्रान्तविलोचनोत्पलदलभ्भ्रूभङ्गसीमाननं । उत्साहोह्रदयार्दतः (6) करतलादाधोमुखाः कीर्त्तयो दिग्भ्यः साध्वसवेपमानवपुषस्तस्थुः परेषां क्रमात् ॥२४॥ तेनाच्युतेन भीमेन वाणेन कृतवर्मणा । समुद्रपरिखा पृथ्वी पुरी शूरेण रक्षिता ॥२५॥ 5. Sic in Orig.: but it seems an error of the engraver. 6. Sic in Orig. There appears an error of the engraver, the words utsáhohadayirdratah give no intelligible sense, and are omitted in the translation. अपक्षधर्म्मीरिविचक्षणक्रमः सदैव दोषाकरसङ्गभङ्गुरः । विनिष्कृतक्रूरभुजङ्गभङ्गुरस्तिरस्करोति स्स सतूर्णमर्णवं ॥२६॥ हस्तापास्तप्रवरतुरगैर्द्वरमुक्तास्पलै ईरारातेः सपदि शिरसा शासनं धारयद्भिः । तस्य द्वारि द्विरदमदनिः स्यन्दपङ्काङ्कितायां सेवाहेतोः प्रणतिपरमैराशितं भूमिपालैः ॥२७॥ चन्द्रोज्ज्वलगुणा वचैमहार्घी हृदयङ्गमा । वर्णः स्वर्णरुचिर्विलोचनयुगं नीलं सचन्द्रोत्पलं तस्य विप्रचरणप्रणामजं रञ्जितं शिरसि सुश्वितं रजः । अण्यकालपलिताकृतिं दधत् सन्दधावधिककामनीयकं ॥ ३१ ॥ एकस्मै याचमानाय द्विजाय पलदः शिविः । यावदर्थिजनं प्रादात् कोटिकोटिमसेानृपः ॥३२॥ रत्नं भूमिलितालिकेन सदसि न्यस्तं सचेतायितं गन्तुं पत्रपुरःसरेण चरणैः स्थानं प्रभाविस्मितं । वक्तुं जीवजयादिशो नतिचयं कर्त्तुं विनीताकृति स्तस्मिन्राजनि राजकेन जयिनि त्रासादिदं लचितं ॥३३॥ |