صور الصفحة
PDF
النشر الإلكتروني

नित्योदितेन्दुभुजगाधिपधाम नित्य मानन्दिकुन्दकुसुमं गगनाङ्गणं वा ।

तेनाद्य तद्द्द्दयमिदं यशसाभ्यधायि संव्यापितं सितसुधाधवलं चरित्रं ॥३४॥

सप्तसप्तिमहिमतुल्यः सप्ताकूपारपारदृश्वापि ।
न पुनरिहतस्य नृपतेर्गुणसागरपारगः कश्चित् ||३५||

गांधारीं' भजता प्रद्दृष्टशकुनिस्वानप्रियां प्रेयसीं
भीष्मद्रोणनरास्यकर्णमुख दे । प्याकर्ण्य संमूर्च्छता ।
तवर्म्मप्रभवावबोधितवता प्राप्यापि वंशक्षयं
नप्राप्ता धृतराष्ट्रता समुदयोविद्देविणेत्यद्भुतं ॥ ३६ ॥

कस्मात् षष्टिसहलस्ररिभिरस्रन् व्युत्सृज्य खातः कृत स्तत्पौत्रप्रमुखैः पुनस्त्रिभिरासवम्भोभिरापूरितः । वृत्तान्तं सगरस्य सागरविधावाकर्ण्यतूर्णं मुधा स्पधीवानधिकं व्यधत्त जलधेर्वेल्लत्तडागार्णवं ॥३७॥

वेश्मेदं शारदेन्दु द्युतिसुरभिखुरक्षुण्णभग्नाक्षपादं पृक्तचक्षुष्यमुष्मादपथयति रथं सारथिः सप्तसप्तेः । यत्कुम्भः शातकुम्भस्तुहिनगिरिशिरझुंविविम्बार्कतर्क कुर्व्वन्नास्ते समस्तां मुदमसुररिपोर्वेश्मवैकुण्ठमूर्तेः ॥३८ः॥

भहावंशसमुत्पन्ना प्रसन्नावनितावनौ ।

नर्म्मदेवाभवद्देवी पुण्या तस्य महीपतेः ||३८||

सदानसूया विहितागसेप्यसावरुन्धती जीवितमप्युपासिता । बभौ मदान्धं क्षमयन्त्यनिन्दिता मदालसाभून्नपुनः कथंचन ॥४०॥

सा देवी नरदेवाद्देवाधिपतेः सचीव सच्चरित्रं । तस्मादसूत पूतं जयंतमिव वङ्गमङ्गभुवं ॥४९॥

यशोदानन्दतां चक्रे पुतनामारणक्रियां ।
जातो वृष्णिकुले कंसरिपोश्छेत्ता नरोत्तमः ॥४२॥

तस्मादवाधितक्रोधान्नृसिंहान्नखलाविनः । हिरण्यकशिपुप्राणत्राणं चक्रे न केनचित् ॥४३॥

देवाकर्णय कोशलेश्वरमितस्तूर्ण समाकर्ण्यता मादेशः क्रथनाथ सिंहलपते नत्वा वहिः स्थीयतां । त्वं विज्ञापय कुन्तलेन्द्रवदने दत्त्वोत्तरीयाञ्चलं नर्म्मस्थानगतस्य वेत्रिभिरिति त्यक्तुं समुक्तं वचः ॥४४॥

का त्वं काशीनृपतिवनिता कात्वमन्धाद्रिपत्नी कात्वं राढापरिवृढवधूः का त्वमङ्गेन्द्रपत्नी । इत्यालापाः समरजयिनो यस्य वैरिप्रियाणां कारागारे सजलनयनेन्दीवराणां बभूवुः ॥४५॥

का त्वं कस्य किमर्थमत्रभवती प्राप्ता शशाङ्कोज्ज्वला स्फूर्जत् कीर्तिरहं बुधैकसुहृदः श्रीवङ्गपृथवीपतेः । भ्रान्ता विश्वमशेषमागतवती स्फारीभवत् कौतुका लोकालोकमहामहीध्रशिखरस्थायिश्रियं वीक्षितुं ॥४६॥

मरकतमयं स्वङ्गं लिङ्गं यदचितमैश्वरं

त्रिदशपतिना तस्माल्लब्धं प्रसाध्य किरीटिना ।

तदवनितलं तेनानीतं युधिष्ठिरपूजितं

जयति जगति श्रीवङ्गेन प्रणम्य निवेशितं ॥४७॥

वेश्मन्यश्ममयस्तेन भूपालेन प्रतिष्ठितः । द्वितीयो द्योतते देवः क्लेशपाशहरो हरः ॥४८॥

तेनायं शरदभ्भ्रशुभ्रशिखरः श्रीवङ्गपृथ्वीभुजा प्रासादखिदशप्रभोर्भगवतः शम्भोः समुत्तम्भितः । यस्याभ्वंकषकालधौतकल सप्रान्तस्खलत्स्पन्दतो

मेरोः शृङ्गमतुङ्गमेव तनुते चित्रायमाणोरुणः ॥४८॥ तस्याभ्रंकषश्टङ्गशिल्पे शरीरिषु कुतः समावेशः । खयमेव विश्वकर्म्मी तोरणरचनामिमां चक्रे ॥५०॥ जयति विकटवटोयंहाटककोटीरनेन तुलयित्वा । स्वतुलित तुलापुरुषाः शतशोविश्राणितास्तेन ॥५९॥ सङ्घर्म्मीतिरतारताः षरहिते संशुद्धबंशोद्भवाः प्रारब्धाध्वरधूम धूम्म्रयपुषोप्येकान्ततोनिर्मलाः । सप्तैतेधनधान्य वित्तवसुधादानेन संमानिताः

सौधेषु स्फटिकाद्रिकूटनिकटे प्रारोपिता ब्राह्मणाः ॥५२॥

द्वयंसुब्रह्मकल्पेषु यवैकं प्रतिवासिषु ।

दक्षिणेन तुषाराद्रिं कल्पग्रामो परोभवत् ॥५३॥

रक्षित्वा क्षितिमम्वुरा शिरसना मेतामनन्यायतिं जीवित्वा शरदां शतं सनवकं श्रीवङ्गपृथ्वीपतिः । रुद्रं मुद्रितलोचनः स्वहृदये न्यायाज्जपन् जान्हवी कालिन्द्योः सलिले कलेवरपरित्यागादगान्निर्वृतिं ॥५४॥

धर्म्माधिकारमनुशासति शाखतोच

मित्रे सतां स्फुरितधामनि धर्म्मबुद्धी । धीमद्यशोन्धरपुरोधसि वेदगीते

सिद्धिं जगाम जगतीपतिकीर्त्तिरेषा ॥५५॥

त्वाक्षारिकप्रवरसावरवंशजन्मा

श्रीनन्दनः कविरभूत् कविचक्रवर्त्ती ।

तस्यात्मजः समजनि श्रुतपारदृश्वा श्रीमांस्तपोधिकवलो वलभद्रनामा ॥५६॥

सृनुः हृनुतगीर्गिरीन्द्रगरिमा भद्रस्य तस्याभवत्
भूषालैभुं विवन्दिताङ्घ्रिरनघः साहित्यरत्नाकरः ।
श्रीरामो रमणीयस्वक्तिरचनाचातुर्य्यधुर्य्यः कृती
तेनेयं विहिता प्रशस्तिरतुला तत्रालये स्रुचिता ॥५७॥

न संकीर्णावर्णाः क्वचिदिह न सापत्न्यकलुषाः
स्थिताः कायस्थेन प्रथितकुलशीलोज्ज्वलधिया ।
पशंपालेनायं विहितपदविद्येन लिखितः

प्रशस्तेर्विन्यासः कृतयुगसमाचारसदृशः ॥५८॥

विज्ञानविश्वकची धर्म्मीचारेण सूत्रधारेण । तिच्छाभिधेन विदधे प्रासादः प्रमथनाथस्य ॥ ५८ ॥

यावत् पृथ्वी सपृथ्वीधरनगरवनोदन्तमुद्रासमुद्र याबसाजिष्णुरूय्णद्युतिरयममृतस्यन्दनः शीतरश्मिः । याबद्ब्रह्माण्डभाण्डस्थितिरियमथवा व्याप्तता स्थाणवीयः प्रासादस्तावदेष ब्रजतु नरपतेर्दत्तकैलासहासः ॥६०॥

लिपिज्ञानविधिज्ञेन प्राज्ञेन गुणशालिना ।

सिंहेनेयं समुत्कीर्णी सद्दर्ण।रूपशालिनी ॥६९॥ संवत् १०९८॥

श्री पृथ्वीपतिराजश्रीवङ्गदेवराज्ये श्रीमरकतेश्वरस्य

प्रशस्तिःसिद्धा

Аа

उद्यतोच्चमहोभृतोममृणिता मत्तद्विपतापदे चैताः । सङ्गरसङ्गभङ्गुररिपुपुत्रप्रियात्करैः ||३२||

दिग्दन्ती जयवर्म्मदेवनृपतिः कीर्णाक्षरैर्येोलिख त्तेनालेखि पुनः प्रशस्तिरमलैरेषाक्षरैः क्ष्माभुजा । विदद्भिर्जयपाल हस्तकरणोः मून्यादराइदितो

गौडः सोलिखदक्षराणि ककुदाकाराणि वंशाङ्कुरः ॥६३॥ कायस्थो जयवर्म्मदेवनृपतेर्व'शस्य दीप्यत्कला साहित्यांबुधितः समुद्गततमोरुन्धन्ननिन्द्यद्युतिः । संवत् ११७३ वैशाख सुदी ३ शुक्रे

Translated by J. C. C. SUTHERLAND.

SALUTATION TO SIVA.

1. With internal joy be there reverence, to the unborn God, the cause of those vast holy fig trees, which approach the moon: who himself devoid of action, is the preserver and destroyer.

2. For your welfare (saiva ) be the mystic dance of the god, which occurs at periods of annihilation; in which rapidly whirl the summits of all the crested mountains, and in which, that mount (affixing as it were the earth shaken to the seventh sea), becoming like a headless but yet panting corse, falls a prostrate image,-trembling and whining by the voices of its elephants.

3. “ Who art thou on the threshold, naked and abject? How "unreasonably dost thou bear a trident in thy left hand. Fie on this “warlike shew. Truly those peacock's feathers become thee !” Thus gibed by his beloved, the god with a smile replies, "Know me to be MAHESVARA.” “ It is clear indeed, ( she adds) and the confirmation is in your want of clothes." May that god SAMBHU be for your welfare.

4. This beautiful BHARATI ( 7 ) too excels, resplendent as pearl ; she who ever dwells in her lotus abode on the face of PASU-PATI.(8)

7. Sarasvati-eloquence personified.

8. Name of Siva as lord of the animate world.

« السابقةمتابعة »