صور الصفحة
PDF
النشر الإلكتروني

32. Furrowed by the plough, together with seed,-in proportion as he gives culturable land acquired by himself, does he abide in heaven.

33. The giver of land dwells sixty thousand years in heaven. The resumer and the abetter live so many years in hell.

34. They who seize property dedicated to the gods or Brahmins are born black snakes, residing in dry caves, in woods destitute of water. 35. Wrongly taken, or caused to be taken, of the taker or causer, the race until the seventh degree burns.

36. Those of our lineage say-This gift is to be respected. The fortune of men is fickle, like bubbles of water; gift is the fruit of another, and therefore to be preserved.

37. For the benefit of the subject, the wise should regard fixed ordinances. That rascal who by delusion of avarice resumes, suffers a miserable existence.

38. The gifts, which have been here granted by former princes, producing virtue, wealth, and fame, resemble orts and vomited food. What pure man would resume them?

39. He who receives lands, and he who gives, both are virtuous doers, and certainly go to heaven.

40. A conch, a coach, a parasol, lands, a horse, a good elephant, are the indications of land-giving. This is the fruit, Oh PURANDARA.

41. In this race and in another race whoever may be king, of him a suppliant, I beg with clasped hands-Let him not resume this grant. 42. This sovereignty of the earth totters with the stormy blast; the enjoyment of a realm is sweet but for an instant; the breath of man is like a drop of water on the lip of a blade of grass ;-virtue is the greatest friend in the journey to the other world.

43. Born in my race or in the race of other kings, those stern monarchs of futurity who may preserve the lands of gods and priests, in honor of them do I place my clasped hands to my forehead.

Prose.

Written by BATSA RAJA, son of SRI DHARMA removing wounds, a stranger, and capable of ten works. The Pundit SRI KESAVA caused to be written, and the smith named LEMA engraved. Be there auspi

ciousness.

नमो ब्रह्मणे ॥

जयति जलजनाभस्तस्य नाभीसरोजं

जयति जयति तस्माज्जातवानब्जसूतिः ।

अथ जयति स तस्यापत्यमत्रिस्तदच्ण

स्तदनु जयति जन्म प्राप्तवानब्धिवन्धुः ॥ १ ॥

अथ बोधनमादिराजपुत्रं गृहजामातरमब्जवान्धवस्य । तनयं जनयाम्बभूव राजा गगनाभोगतडागराजहंसः ॥२॥

पुत्रं पुरूरवसमौरसमाप सूनु

र्द्देवस्य सप्तजलराशिरसायनस्य । आसीदनन्यसमभाग्यशतोपभोग्या

यस्योर्व्वशीच सुकलत्रमिहोर्व्वरा च ॥३॥

अत्रान्वये किल शताधिकसप्तमेध यूपोपरुद्वयमुनोत्रविविक्त कीर्त्तिः । सप्ताब्धिरत्नरसनाभरणाभिराम

(a)

विश्वम्भराशुभरतो भरतो बभूव ॥४॥

हेलागृहीतपुनरुक्तसमस्तशस्त्रो

गोत्रे जयत्यधिकमण्य स कार्त्तवीर्यः ।

अचैव हैहयनुपान्ययपूर्वपुंसि

राजेतिनाम शशलक्ष्मणि चाकरोत्सः ||५|

स हिमाचल इव कुलचुरिवंशमसूत क्षभाभृतां भर्त्ता । मुक्तामणिभिरिवामलवृत्तैः पूतं महीपतिभिः ||६||

(a) In original is erroneously written.

तत्रान्वये नयवतां प्रवरो नरेन्द्रः

पौरन्दरीमिव पुरीं स्वपुरीं पुनानः । आसीन्मदान्धनृपगर्वगजाधिराज निर्मथकेसरियुवा युवराजदेवः ॥७॥

सिंहासने नृपतिसिंहममुष्य सूनु मारूरुषन्नवनिभर्त्तुरमात्यमुख्याः कोकल्लमर्णवचतुष्टयवीचिसंघ

संघहरुव चतुरङ्गचमूप्रवारं ॥ ८ ॥

इन्दुप्रभां निन्दति हारगुच्छ जुगुप्सते चन्दनमाक्षिपन्ती । यत्र प्रभौ द्वरतरं प्रयाते

[ocr errors]

वियोगिनीव प्रतिभाति कीर्त्तिः ॥ ८ ॥

मरकतमणिपट्टप्रौढवक्षाः स्मितास्यो नगरपरिघदर्घ्यं लंघयन् दोर्द्वयेन । शिरसि कुलिशपातो वैरिणो वीरलक्ष्मी पतिरभवदपत्यं यस्य गांगेयदेवः ॥ १० ॥

प्राप्ते प्रयागबटमूलनिवेशवन्द्यौ

सार्द्धं शतेन गृहिणीभिरमुत्र मुक्तिं । पुत्रोथ्स्य खङ्गदलितारिकरींद्रकुम्भ

मुक्ताफलैः स्म ककुभोर्च्चति कर्णदेवः ||११||

अग्यं धाम श्रेयसो वेदविद्या

वल्लीकंदः स्वःस्रवन्त्याः किरीटं ।

ब्रह्मस्तम्बो येन कर्णावतीति

प्रत्यष्ठापि क्ष्मातलब्रह्मलोकः ॥१२॥

(b) For the dental & miswritten in the plate this is substituted.

अजनि कुलचुरीणां स्वामिना तेन व्हणा

न्वयजलनिधिलक्ष्म्यां श्रीमदावल्लदेव्यां । शशभृदुदयशंकाच्क्षुब्धदुग्धाब्धिवीची सहचरितयशः श्रीः श्रीयशः कर्म्म देवः ॥ १३ ॥

'अत्युत्तुङ्गगिरीन्द्रकन्दरसरस्तीरं कथञ्चिद्गतै रीषन्निर्वृतिमद्भिरागतमिति त्रस्तैर्वदद्भिर्मिथः । आकर्ण्य प्रतिशब्दमम्बुनि निजं विम्बं मिलद्वैरिवत् संवीक्ष्य क्षणमासितं किमपरं यस्यारिभिस्तं तथा ॥ १४ ॥

तस्यात्मजो भूतुलप्रतापः श्रीमद्गयाकर्ण इति प्रतीतः । यस्याहवेष्वद्भुतवैरिकण्ठछेदाखपूर्णेव धरानुरक्ता ॥१५॥

तितांसुना दिक्षु यशोवितानमुन्नम्नवेशेन गुणान्वितेन । येनारिकान्ता हृदयेषु गाढमारोपितः सज्ज ति शोकशंकुः ॥ १६॥

असावर्हणदेव्यां श्रीनरसिंहनरेश्वरं । सवेदनमिवेच्छायां प्रयत्नं सुषुवे सुतं ॥१७॥

उच्चैर्हिरण्यकशिपुप्रतिपादनेन

प्रीतिं परां विबुधसंहृतिषु प्रकुर्वन् । सौन्दर्य्यमारविनिवारितमारग

श्चित्रं तथाप्ययमहो नरसिंहदेवः ॥ १८ ॥

यो ब्रह्मणां पाणिषु पञ्चषाणि

दानानि धत्ते पयसां पृषन्ति ।

तरव तृष्णामवधूय ते च

रत्नाकरेपि प्रथयन्त्यवज्ञां ॥१८॥

महीभर्त्ता महादानैस्तैस्तुलापुरूषादिभिः ।

मतिमानेकरम्यर्थं कृतार्थयति योर्थिनः ||२०||

कुर्वन् महीं ब्राह्मणसादरिक्षत्र निवर्हणः ।

सार्द्धं परशुरामेण यः स्पर्द्वीमधिरोहति ॥२१॥

तस्यानुजो नरपतिर्जयसिंहदेवः
शौर्य्याज्ज्वलैरपिनृपैः क्रियमाणसेवः ।
यहानलुप्तयशसेव सुरद्रुमेष

व्यद्रावि भूतलतलेबलिना प्रलीनं ॥२२॥

[blocks in formation]

रमणगुणनिकेतः केतनं मङ्गलानां

प्रचुरतरयशोभिः शोभितस्तत्तनूजः । नृपतिरवनिभानुर्विश्वविश्रान्तभानु

जयति विजयसिंहः संहतारातिसिंहः ॥२५॥

दृष्टिर्यस्याः सुधावृष्टिः सन्निधिश्चापि सन्निधिः ।
वाणी चिन्तामणिः श्रीमद्जीयाद्गासलदेव्यसौ ॥२६॥

स च परमभट्टारकमहीशकाधिराज परमेश्वरश्रीवामदेवपादा नुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर परममाहेश्वर त्रि

कलिंगाधिपतिनिजभुजोपार्जिताश्वपतिगजपतिनरपतिराजत्रया

(c) Obscure in the original ; supplied by conjecture.

(d) An orthographical error is corrected.

(e) Inserted by conjecture.

« السابقةمتابعة »