(f) (9) धिपति श्रीमद्विजय सिंहदेवपतेविजयिनः महाराज्ञीश्रीमहाकुमारः श्रीअजयसिंहदेवः महामंत्रिशैवाचार्यभट्टारकश्रीमद्राजगुरुविद्या दैवमहापुरोहितपण्डितयज्ञधरधर्मप्रधानमहामात्यठकुरश्रीकीकी महाक्षपटलिक महाप्रधानार्थलेखिठक्कुर श्रीदशमूलिकवत्सराज महासान्धिविग्रहिकठकुर पुरुषोत्तम महाप्रतीहारदुष्टसाध्यचरा ध्यक्षभाण्डागारिकप्रभत्तबारणाश्वस्वाधीनका इत्येतानन्यांश्च प्र दास्यमानग्रामनिवासिजनपदांश्चाइययथाई मानयति बोधयति समाज्ञापयति च । यथाविदितमस्तुभवतां । संवत् ६३२ । श्रीमन्ति पुर्या युगादौ नर्मदायां विधिवत्स्नात्वा श्रीमन्महादेवं समभ्यर्च्य मातापित्रोरात्मनश्च पुण्य यशोतिवृदये सम्वल पत्तलायांचोरलयो यामश्चतुःसीमापर्य्यन्तश्चतुराघाटविसर्गः सगोप्रचारः सजलस्थल: साममधूकः सलवणाकरः सगौषरः सनिर्गमप्रवेशः सजांगलानूपो वृक्षारामोद्भिदोद्याततृणादिसहितः अईपुरुषारिकादायादिसमन्वितः सवनपर्वतः सर्व्व वाधाविव जितः ग्रामोयं सावर्णगोत्राय भार्गव च्यवन प्राप्नुवाम् और्व जाम दग्न्यति पञ्चप्रबराय छन्दोगशाखिने पण्डितश्रीजनाईनप्रपौत्राय पण्डित श्रीसूह्मणपौत्राय पण्डितश्रीछितुयुत्राय पण्डितश्रीसीढ शर्मणे ब्राह्मणायोदकपूर्वकथनं शासनीकृत्यास्मदभ्यनुज्ञया मातृ श्रीमगासलदेव्या प्रदत्तः। (1) अत्रचाभ्यर्थनादातुर्भवति यथा ॥ सर्वानेतान् भाविनः पार्थिवेन्द्रान भूयोभूयो याचते रामभद्रः । सामान्योव्यं धर्मसेतुर्नृपाणां कालेकाले पालनीयो भवद्भिः ॥२०॥ (j) Correction. (9) Sic in original. (h) Here a line is obliterated. वहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥२८॥ सुवर्णमेकं गामेका भूमेरप्येकमङ्गलं । हरनरकमाप्नोति यावदाभूतसंप्लवं ॥२८॥ तडागानों सहस्रेण अश्वमेधशतेनच । गवां कोटिप्रदानेन भूमिहता न शुध्यति ॥३०॥ स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥३१॥ फालकृष्टां महीं दद्यात् सवीजा सस्यशालीनी । यावत् स्वयं कृतां लोकस्तावत् स्वर्गे महीयते ॥३२॥ षष्टि वर्षसहखाणि स्वर्गे वसति भूमिदः आच्छेत्ता चानुमन्ता च तान्येवनरके वसेत् ॥३३॥ वारिहीनेष्वरण्येषु शुष्ककोटरवासिनः । कृष्णसपास्तु जायन्ते देवब्रह्मस्वहारिणः ॥३४॥ अन्यायेन हृता भूमिरन्यायेन तु हारिता । हरतो हारयतश्च दहत्या सप्तमंकुलं ॥३५॥ प्रजाहितार्थ स्थितयः प्रणीता धर्मेषु विद्वान् परिपालयेत । यो लोभमोहाड्वरते दुरात्मा सोधो व्रजेदुर्गतिमाशु कष्टां ॥३॥ यानीह दत्तानि पुरा न रेन्द्र दीनानि धर्मार्थयशस्कराणि । निमौल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥३८॥ भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकाणी नियतं स्वर्गगामिनी ॥३६॥ शंखो भद्रासनं छत्रं धरावावरवारणाः । भूमिदानस्य चिहानि फलमेतत् पुरन्दर ॥४॥ अस्मिन् वंशेन्यवंशे च यः कश्चिन्नृपतिर्भवेत् । तस्याहं हस्तलग्नोस्मि शासनं न व्यतिक्रमेत् ॥४१॥ |